||Sundarakanda ||

|| Sarga 15||( Slokas in Devanagari) )

Sanskrit Sloka text in Devanagari, Gujarati, Kannada, Telugu , and English

||om tat sat||

सुंदरकांड.
अथ पंचदशस्सर्गः

श्लो॥ सवीक्षमाण स्तत्रस्थो मार्गमाणश्च मैथिलीम्।
अवेक्षमाणश्च महीं सर्वां तामन्ववेक्षत॥1||

स॥तत्रस्थः वीक्षमाणः मैथिलीं मार्गमाणः अवेक्षमाणःच सः हनुमान् तां सर्वां महीं अवेक्षत॥

Looking out from there, Hanuman who was searching for Mythili surveyed all around that place.

श्लो॥ संतानकलताभिश्च पादपैरुपशोभिताम् |
दिव्यगन्धरसोपेतां सर्वतः समलंकृताम्॥2|

स॥संतानकलताभिश्च पादपैः उपशोभिताम् दिव्यगंधरसोपेताम् सर्वतः समलंकृताम् (तां वनिकां मारुतिः समुदैक्षत) ||

Hanuman saw that well decorated Ashoka grove having splendid trees all around with creepers enriched with fine fragrance.

श्लो॥ तां स नन्दनसंकाशां मृगपक्षिभि रावृतां।
हर्म्यप्रासाद संभाधां कोकिलाकुलनिस्वनाम्॥ 3||
काञ्चनोत्पलपद्माभिः वापीभिरुपशोभिताम्।
बह्वासनकुथोपेतां बहुभूमि गृहायुताम्॥4||
सर्वर्तुकुसुमै रम्यां फलवद्भिश्च पादपैः।
पुष्पितानां अशोकानां श्रिया सूर्योदयप्रभाम्॥5||
प्रदीप्तमिव तत्रस्थो मारुतिः समुदैक्षत।

स॥ तां नंदन संकाशं पादपैः उपशोभितम् मृगपक्षिभिः आवृतं कोकिलाकुलनिःश्वनाम् हर्म्यप्रासाद संभादां (तां वनिकां ददर्श) || (अशोक वनिका) कांचनोत्पलपद्माभिः वापीभिः उपशोभितां बह्वासनकुथोपेतां बहुभूमि गृहायुतम् (अस्ति) || (तत् अशोकवनिका) सर्वर्तुकुसुमैः फलवद्भिः पुष्पितानां अशोकानां पादपैः रम्यां, सूर्योदय प्रभां इव प्रदीप्तं (वनिकाम्) तत्रस्थः मारुतिः समुदैक्षत ॥

Resembling the Nandana grove of Indra, (it is) enchanting with variety of trees, filled with animals and birds , filled with sounds of cuckoos , and tall mansions. Tanks with seating places having rich coverings, with many underground homes, have golden lilies and lotuses. It is with trees full of blossoms of all seasons. It is with trees full of fruits. It is delightful with blossoms of Ashoka trees. That grove thus glowing with the splendor of the rising Sun, was seen by Hanuman sitting on that tree.

श्लो॥ निष्पत्रशाखां विहगैः क्रियमाना मिवासकृत्॥6||
विनिष्पतद्भिः शतशः चित्रैः पुष्पावतंसकैः।
अमूलपुष्पनिचितैः अशोकैः शोकनाशनैः॥7||

स॥ असकृत् विनिष्पतद्भिः शतशः विहगैः निष्पत्रशाखां क्रियमाणां इव चित्रैः पुष्पावतंसकैः अमूलपुष्पनिचितैः शोकनाशनैः अशोकैः (अस्ति) ||

With branches having no leaves because of often falling flowers and hundreds of birds, it was like a painted picture. The Ashoka trees which can remove the grief , were full of flowers, with blossoms up to the base of the trees.

श्लो॥ पुष्पभारातिभारैश्च स्पृशद्भिरिव मेदिनीं।
कर्णिकारैः कुशुमितैः किंशुकैश्च सुपुष्पितैः॥8||
स देशः प्रभया तेषां प्रदीप्त इव पर्वतः।
पुन्नगा सप्तवर्णाश्च चम्पकोद्दालकास्तथा॥9||
विवृद्धमूला बहवः शोभन्ते स्म सुपुष्पिताः।

स॥ पुष्पभारातिभारैश्चमेदिनीं स्पृशद्भिः इव कुशुमितैः कर्णिकारैः किंशुकैश्च सुपुष्पितैः (तां वनिकां मारुतिः ददर्श)||तेषां प्रभया सः देशः सर्वतः प्रदीप्त इव। विवृद्धमालाः सुपुष्पिताः पुन्नगाः सप्तपर्णस्च तथा चंपकाः उद्दालकाः शोभन्ते स्म॥

Loaded with heavy flowers, the trees were as if touching the ground. The grove was full with blossoms, fully bloomed Karnikara flowers and Kimsukas. With their radiance all of that place was aflame with blooming Pannagas Saptaparnas, Champakas and Uddalakas.

श्लो॥ शातकुम्भनिभाः केचित् केचिदग्नि शिखोपमाः॥10||
नीलाङ्जननिभाः केचित् तत्राऽशोका सहस्रशः।

स॥ तत्र सहस्रशः केचित् शातकुम्भनिभाः केचित् अग्निशिखोपमाः केचित् नीलांजननिभाः अस्ति॥

There were thousands of Ashoka trees some of which shone like gold, some of which looked like flames of fire, some of which are like black collyrium.

श्लो॥ नन्दनं विविधोद्यानं चित्रं चैत्ररथं यथा॥11||
अतिवृत्त मिवाचिन्त्यं दिव्यं रम्यं श्रिया वृतं।
द्वितीय मिव चाकाशं पुष्पज्योति र्गणायुतम् ||12||
पुष्परत्नशतै श्चित्रं पञ्चमं सागरं यथा |
सर्वर्तुपुष्पैर्निचितं पादपैर्मधुगन्दिभिः॥13||
नानानिनादैरुद्यानं रम्यं मृगगणैर्द्विजैः।
अनेक गन्धप्रवहं पुण्यगन्धं मनोरमम्॥14||

स॥ नंदनं यथा विविध उद्यानम् चित्रं चैत्र रथं यथा अतिवृत्तं अचिंत्यं दिव्यं रम्यं श्रिया वृतं पुष्पज्योतिर्गणायुतं द्वितीयं आकाशम् इव पुष्परत्नशतैः चित्रं , द्वितीयं सागरं यथा सर्वऋतुपुष्पैः मधुगन्धिभिः पादपैः , द्विजैः मृग गणैः नानानिनादैः निचितं रम्यं अनेकगन्धप्रवहं पुण्यगंधंमनोरमम् अस्ति ॥

With different types of gardens resembling Nandana forest of Indra, colorful like Chaitraratha gardens of Kubera, surpassing the divine, with radiance of countless varieties of blossoms it was lovely like a ( second) sky delightful surrounded with luminaries. With hundreds of flowers looking like gems, it is wonderful like a second Ocean. With flowers that bloom in all seasons, honey scented trees , with flocks of birds and animals, enchanting with various fragrances including divine fragrance, the grove was pleasing to the heart.

श्लो॥ शैलेंद्रमिव गन्धाढ्यं द्वितीयं गन्धमादनम्।
अशोकवनिकायां तु तस्यां वानरपुंगवः ||15||
सददर्शा विदूरस्थं चैत्यप्रासाद मुच्छ्रितम्।
मध्ये स्तम्भ सहस्रेण स्थितं कैलासपाण्डुरम्॥16||
प्रवाळाकृत सोपानं तप्तकाञ्चनवेदिकं।
मुष्णन्तमिव चक्षूंषि द्योतमानमिव श्रिया॥17||
विमलं प्रांशुभावत्वा दुल्लिखन्त मिवाम्बरम्।

स॥ सः वानरपुंगवः तस्यां अशोकवनिकायाम् मध्ये गन्धमाड्यं गन्धमादनम् इव स्तंभ सहस्रेण स्थितम् कैलासपाण्डुरम् प्रवाळकृतसोपानम् तप्तकांचन वेदिकां चक्षूंसि मुष्णन्तं इव श्रिया द्योतमानं इव विमलं प्रांशुभावत्वात् अंबरं उल्लिखंतमिव अविदूरस्थं उच्छ्रितम् चैत्य प्रासादम् ददर्श॥

Not far from there, the best among Vanaras sitting in the middle of the highly fragrant Ashoka grove saw a big tall temple looking like another mount Gandhamadana with a thousand pillars. White like mount Kailasa, having stairs paved with corals, having altars of bright molten gold, glowing with brilliance as if stealing the eyes, looking white due to its light , it was tall as if touching the sky.

श्लो॥ ततो मलिन संवीतां राक्षसीभिः समावृताम्॥18||
उपवासकृशां दीनां निश्स्वसन्तीं पुनः पुनः।
ददर्श शुक्लपक्षादौ चन्द्ररेखामिवामलाम्॥19||

स॥ ततः मलिनसंवीतां राक्षसीभिः समावृतां उपवासकृशां दीनां पुनः पुनः निःश्वसंतीं शुक्लपाक्षादौ अमलां चन्द्ररेखामिव ( अबलां) तां ददर्श॥

There he saw a woman wearing soiled clothes, surrounded by Rakshasa women, emaciated due to fasting, looking pitiable, sighing again and again, white and thin like the crescent moon at the beginning of a bright fortnight.

श्लो॥ मन्दं प्रख्यायमानेन रूपेण रुचिरप्रभां।
पिनद्धां धूमजालेन शिखामिव विभावसोः॥20||
पीतेनैकेन संवीतां क्लिष्टेनोत्तमवाससा।
सपङ्कां अनलङ्कारं विपद्मामिव पद्मिनीम् ||21||
व्रीडितां दुःखसंतप्तां परिम्लानां तपस्विनीम्।
ग्रहेणाङ्गारकेणेव पीडितामिव रोहिणीम्॥22||

स॥ (सा) मन्दं प्रख्यायमानेन रूपेण धूमजलेन पिनद्धां रुचिरप्रभाम् विभावसोः शिखामिव(अस्ति) || विनष्टेन पीतेन एकेन उत्तमवाससा अनलङ्कृतां सपङ्कं विपद्मां पद्मिनीं इव ।व्रीडितां दुःखसंतप्तां परिम्लानां तपस्विनीं अंगारकेण ग्रहेणा पीडितां रोहिणीं इव ( च अस्ति) |

She was faintly recognizable in appearance with bright radiance looking like the tip of fire engulfed in smoke. With a worn out body ,wearing a single yellow cloth of superior quality, she was unadorned looking like a dusty lotus pond bereft of lotuses. She was bashful looking, tormented with agony, a woman of penance. She was looking like Rohini troubled by the planet Mars.

श्लो॥ अश्रुपूर्णमुखीं दीनां कृशामनशनेन च।
शोकध्यानपरां दीनां नित्यं दुःखपरायणाम्॥23||
प्रियं जनमपश्यंतीं पश्यन्तीं राक्षसीगणम्।
स्वगणेन मृगीं हीनां श्वगणाभिवृता मिव॥24||

स॥ दुःखपरायणाम् अश्रुपूर्णमुखीं दीनां अनशनेन कृशां नित्यं शोकध्यानपरां तां ददर्श॥ सा प्रियं जनं अपश्यंतीं राक्षसीगणं पश्यंतीं स्वगणेन हीनां श्वगणाभिवृतां मृगीं इव (अस्ति)||

Overwhelmed with sorrow and eyes filled with tears, she was looking dejected and emaciated by fasting. Always meditating in sorrow, not seeing her dear people, seeing only the Rakshasa women , she was like a female deer surrounded by a group of hounds.

श्लो॥ नीलनागाभयावेण्या जघनं गत यैकया।
नीलया नीरदापाये वनराज्या महीमिव॥25||
सुखार्हं दुःखसंतप्तां व्यसनानां अकोविदाम्।

स॥ सा जघनं गतया नीलनागाभया वेण्या नीरदापाये नीलया वनराज्या महीं इव, दुःखसंतप्तां सुखार्हं व्यसनानां अकोविदां (अस्ति) |

She appeared like a range of trees at the end of a rainy season with her single braid touching her hips. Consumed by grief, not experienced in vices, she was like one who deserved to be happy.

श्लो॥ तां समीक्ष्य विशालाक्षीं अधिकं मलिनां कृशाम् ||26||
तर्कयामास सीतेति कारणैरुपपादिभिः।
ह्रियमाणा तदा तेन रक्षसा कामरूपिणा॥27||
यथारूपाहि दृष्टा वै तथा रूपेय मङ्गना।

स॥ विशालाक्षीं अधिकं मलिनां कृशां तां समीक्ष्य सीता इति तर्कयामास॥ इयं अंगना तथारूपा तदा कामरूपिणा तेन रक्षसा ह्रियमाणा यथारूपा दृष्टा इति॥

Seeing that thin wide eyed and very much emaciated lady, (Hanuman) started wondering if she is Sita. 'This lady is of the same form as the one taken away using force by that Rakshasa who can take any form'.

श्लो॥ पूर्ण चन्द्राननां सुभॄं चारुवृत्तपयोधराम्॥28||
कुर्वन्तीं प्रभया देवीं सर्वा वितिमिरा दिशः।
तां नीलकेशीं बिम्बोष्टीं सुमध्याम् सुप्रतिष्टिताम्॥29||
सीतां पद्मपलाशाक्षीं मन्मथस्य रतिं यथा।

स॥ पूर्ण चंद्राननां सुभॄं चारुवृत्त पयोधरां सर्वाः दिशां प्रभया वितिमिराः कुर्वतीं देवीं नीलकेशीं बिंबोष्टीं सुमध्यां सुप्रतिष्ठितां पद्मपलाशाक्षीं मन्मथस्य रतीं यथा सीतां (ददर्श) ||

With face like that of a full Moon, with shapely eye brows, beautiful breasts, rendering bright in all directions with her radiance. She was like the queen with black hair, red lips like Bimba fruit, eyes like lotus petals and pleasing limbs. She was like Rati of Manmatha.

श्लो॥ इष्टां सर्वस्य जगतः पूर्णचन्द्र प्रभामिव ||30||
भूमौ सुतनुमासीनां नियतामिव तापसीं |
निश्स्वासबहुळां भीरुं भुजगेन्द्र वधूमिव ||31||
शोकजालेन महता विततेन न राजतीम्।

स॥ सा पूर्णचन्द्र प्रभां इव सर्वस्य जगतः इष्टां नियतां तापसीं इव भूमौ आसीनाम् सुतनुं (अस्ति) || सा भीरुं भुजगेन्द्रवधूम् इव निःश्वासबहुळां महता वितनेन शोखजालेन न राजतीं (अस्ति) ||

She was bright like the radiance of full moon favorite of the whole world. She was austere like an ascetic sitting on the ground with lovely figure. Timid. Continuously sighing like the hissing of the consort of the serpent Lord, she was looking gloomy caught in web of a great grief.

श्लो॥ संसक्तां धूमजालेन शिखामिव विभावसोः॥32||
तां स्मृतीमिव सन्दिग्धाम् वृद्धिं निपतितामिव।
विहता मिव च श्रद्धां आशां प्रतिहतामिव॥33||
सोपसर्गां यथासिद्धिं बुद्धिं स कलुषामिव।
अभूतेनापवादेन कीर्तिं निपतितामिव ||34||
रामोपरोधव्यधितां रक्षोहरण कर्शिताम्।

स॥धूम्रजालेन संसक्तां विभावसौ शिखामिव संदिग्धाम् स्मृतीं इव निपतितं ऋद्धमिव ताम् ( ददर्श)|| विहतामिव श्रद्धां च आशां प्रतिहतां इव सोपसर्गां सिद्धिम् इव सकलुषां बुद्धिमिव ॥अभूतेन अपवादेन निपतितां कीर्तिमिव रामोपरोधव्यधितां रक्षोहरण कर्शितां (ताम् ददर्श)||
She was like a flame of fire obscured by a cloud of smoke, like a text of Smriti of doubtful meaning, like a thrown away treasure. She was like lost faith, a hope obstructed, success inhibited , vitiated intellect. She was like a fame soiled by false allegation, troubled by not being able to meet Rama, emaciated on account being kidnapped by the Rakshasa.

श्लो॥ अबलां मृगशाबाक्षीं वीक्षमाणां तत स्ततः॥35||
भाष्पाम्बुपरिपूर्णेन कृष्णवक्राक्षिपक्ष्मणा।
वदनेनाप्रसन्नेन निश्स्वसन्तीं पुनः पुनः॥36||
मलपङ्कधरां दीनां मण्डनार्हां अमण्डिताम्।
प्रभां नक्षत्रराजस्य कालमेघैरिवावृताम्॥37||

स॥ मृगशाबाक्षीं भाष्पाम्बुपरिपूर्णेन कृष्णवक्राक्षि पक्ष्मणा अप्रसन्नेन वदनेन ततः ततः वीक्षमाणं पुनः पुनः निश्स्वसन्तीं अबलां ॥ मलपङ्कधरां दीनां मण्डनार्हां अमण्डिताम् कालमेघैः आवृतां नक्षत्रराजस्य प्रभां इव॥

Fawn eyed, with an unhappy face, with eyes full of tears with black curved eyelashes sighing again and again she was ( anxiously) looking here and there. She was covered with dust , dejected, not adorned though deserved to be adorned, like the moon surrounded by black clouds.

श्लो॥ तस्य संदिदिहे बुद्धिः मुहुः सीतां निरीक्ष्यतु।
आम्नायानां अयोगेन विद्यां प्रशिथिलामिव॥38||
दुःखेन बुबुधे सीतां हनुमाननलङ्कृताम्।
संस्कारेण यथा हीनां वाचं अर्थांतरं गतम्॥39||

स॥ आम्नायानां अयोगेन प्रशिथिलां विद्यां इव सीतां निरीक्ष्य तस्य बुद्धिः तु मुहुः संदिदिहे॥ हनुमान् अनलंकृतेन संस्कारेण हीनं अर्थांतरं गतं वाचं यथा सीतां दुःखेन बुबुधे॥

She was like the Vedic knowledge that faded for want of recitation. Looking at her Hanuman's mind also wavered. Hanuman had difficulty in recognizing Sita devoid of decoration like a word that lost its meaning for want of usage.

श्लो॥ तां समीक्ष्य विशालाक्षीं राजपुत्रीं अनिंदिताम्।
तर्कयामास सीतेति कारणैरुपपादिभिः॥40||
वैदेह्या यानि चाङ्गेषु तदा रामोऽन्वकीर्तयत्।
तान् आभरणजालानि गात्रशोभीन्यलक्षयत्॥41||
सुकृतौ कर्णवेष्टौ च श्वदंष्ट्रौ च सुसंस्थितौ।
मणिविद्रुम चित्राणि हस्तेष्वाभरणानि च ||42||
श्यामानि चिरयुक्तत्वात् तथा संस्थानवंति च।

स॥ अनिंदितां राजपुत्रीं विशालाक्षीं समीक्ष्य तां सीता इति कारणैः उपपादिभिः तर्कयामास॥तदा रामः यानि आभरणजालानि वैदेह्याः अंगेषु अन्वकीर्तयत् गात्रशोभिनि तानि अलक्षयत् । सुकृतौ कर्णवेष्टौ सुसंस्थितौ श्वंदष्ट्रौ च हस्तेषु मणिविद्रुम चित्राणि आभरणानि च चिरयुक्तत्वात् श्यामानि संस्थानवंति च ॥

Seeing that blameless princess of wide eyes, by right signs and reasons Hanuman came to the conclusion that she is indeed Sita. Hanuman observed ornaments worn by Vaidehi adding grace to her limbs which Rama had described. He also observed well-crafted ear ornaments, properly fitting Svadamshtras and on hands wonderfully variegated corals and gems. The ornaments blackened due to constant use have left marks on her body.

श्लो॥ तान्ये वैतानि मन्येऽहं यानि रामोऽन्वकीर्तयत्॥43||
तत्रया न्यवहीनानि तान्यहं नोपलक्षये |
यान्यस्या नावहीनानि तान् इमानि नसंशयः॥44||
पीतं कनकपट्टाभं स्रस्तं तद्वसनं शुभम्।
उत्तरीयं नगासक्तं तदा द्रष्टुं प्लवङ्गमैः॥45||
भूषणानि च मुख्यानि दृष्टानि धरणी तले।
अनयैवापविद्दानि स्वनवन्ति महन्ति च॥46||

स॥तानि रामः यानि अन्वकीर्तयत् तान्येव अहं मन्ये। तत्र यानि अवहीनानि तानि अहं नोपलक्ष्ये । अस्याः यानि नावहीनानि तानि इमानि संशयः न॥ पीतं कनकपट्टाभं शुभं उत्तरीयं स्रक्तं नागसक्तं तत् वस्त्रं तदा प्लवङ्गमैः द्रष्टं॥ नयैव धरणी तले अपविद्धानि स्वनवन्ती महन्ति मुख्यानि भूषणानि च द्रष्टानि॥

"Those ornaments that Rama has described are the same ones I think. The ornaments that were dropped are not on her. The ones that are not dropped are these I have no doubt . That auspicious yellow upper cloth shining like gold, stuck to the trees is the one seen by the Vanaras. Those excellent choice ornaments that make jingling noises, which were thrown down on the ground by her were seen too".

श्लो॥ इदं चिरगृहीतत्वात् व्यसनं क्लिष्टवत्तरम्।
तथाऽपि नूनं तद्वर्णं तथा श्रीमत् यथेतरत्॥47||
इयं कनकवर्णाङ्गी रामस्य महिषी प्रिया |
प्रणष्टाऽपि सती याऽस्य मनसो न प्रणस्यति॥48||

स॥ इदं वसनं चिरगृहीतत्वात् क्लिष्टवत्तरम् तथापि नूनं तद्वर्णं इतरत् यथा तथा श्रीमत्॥ इयं कनकवर्णाङ्गी रामस्य प्रिया महिषी सती या प्रणष्टापि अस्य मनसः नप्रणस्यति ॥

"This cloth worn long, thus is looking crumpled. Even so its color is shining like another fresh cloth. This lady of golden complexion, Rama's beloved queen even though lost ( being carried away) does not disappear from his mind".

श्लो॥ इयं सा यत्कृते रामश्चतुर्भिः परितप्यते।
कारुण्ये नानृशंस्येन शोकेन मदनेन च॥49||
स्त्री प्रणष्टेति कारुण्यात् आश्रितेत्यानृशंस्यतः।
पत्नी नष्टेति शोकेन प्रियेति मदनेन च॥50||

स॥ यत् कृते रामः प्रणष्टा स्त्री इति कारुण्यात् आश्रितेति अनृशंस्यतः नष्टा पत्नी इति शोकेन प्रिया इति मदनेन कारुण्येन आनृशंस्येन शोकेन मदनेन चतुर्भिः परितप्यते सा इयं॥

"For her sake Rama is lost with compassion because she is woman, because of gentleness for one who took refuge, sorrow because she is his wife, passion because she is his love".

श्लो॥ अस्या देव्या यथा रूपं अङ्गप्रत्यङ्ग सौष्टवम्।
रामस्य च यथारूपं तस्येय मसितेक्षणा॥51||
अस्या देव्या मनस्तस्मिन् तस्य चास्यां प्रतिष्टितम्।
तेनेयं स च धर्मात्मा मुहूर्तमपि जीवति॥52||

स॥ अस्याः देव्याः रूपं अङ्गप्रत्यङ्गसौष्टवं यथा च तस्य रूपं यथा इयं असितेक्षणा॥ अस्याः देव्याः मनः तस्मिन् तस्य अस्यां प्रतिष्टितं। तेन इयं धर्मात्मा स च मुहूर्तमपि जीवति॥

"The black eyed Sita and her divine charming body with perfect limbs are a match for Rama's form too. Her divine mind is fixed on Rama . His mind is fixed on her. For this reason she and righteous Rama are able to survive till this moment".

श्लो॥ दुष्करं कृतवान् रामो हीनोयदनया प्रभुः।
धारय त्यात्मनो देहं न शोके नावसीदति॥53||
दुष्करंकुरुते रामो य इमां मत्तकासिनीम्।
सीतां विना महाबाहुः मुहूर्तमपि जीवति॥54||

स॥ प्रभुः रामः अनया हीनः आत्मनः देहं धारयति इति यत् शोकेन न अवसीदति दुष्करं कृतवान् ॥ यः इमाम् सीतां मत्तकाशिनींविना मुहूर्तमपि जीवति महाबाहुः रामः दुष्करं कुरुते॥

"Lord Ram has accomplished a difficult task in sustaining himself, without allowing himself to sink and perish during separation from her. That without Sita, a lady of intoxicating luster , he is able to live even for a moment is indeed a difficult task accomplished by strong armed Rama".

श्लो॥ एवं सीतां तदा दृष्ट्वा हृष्टः पवन संभवः।
जगाम मनसा रामं प्रशशंस च तं प्रभुम्॥55||

स॥ पवनसंभवः तदा सीतां दृष्ट्वा एवं हृष्टः मनसा रामं जगां तां प्रभुं प्रशशंस च॥

The son of wind god seeing Sita , delighted , reached Rama in his mind thus and praised him.

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये वाल्मीकीये
चतुर्विंशत्सहस्रिकायां संहितायाम्
श्रीमत्सुंदरकांडे पंचदशस्सर्गः॥

Thus ends the fifteenth Sarga of Sundarakanda in Ramayan the first ever poem in Sanskrit written by venerable Valmiki.

||ओम् तत् सत्॥